Shani Dosha Nivarana

Shani Dosha Nivarana Mantra, Upay, Puja Cost, Booking

Shani Dosha Nivarana Mantra and Pujas will reduced the malefic effects from Shani Mahadasa or Shani Antardasa or Astama Shani or Ardhashtama Shani.

Shani Dosha Nivarana Puja at Home

  • Take a head bath on Saturday
  • One Mud Lamp with 3 Cotton Wicks filled with Sesame Oil
  • Lit the Mud Lamp before Lord Siva Photo at 4:00 am
  • Offer Prasadam made out of Jaggery and Sesame Seeds.
  • Chant the below-mentioned Dasarata Krutha Shani Stotra for 7 times

namaḥ kr̥ṣṇāya nīlāya śikhikhaṇḍanibhāya cha |
namō nīlamadhūkāya nīlōtpalanibhāya cha || 1 ||

namō nirmāṁsadēhāya dīrghaśrutijaṭāya cha |
namō viśālanētrāya śuṣkōdara bhayānaka || 2 ||

namaḥ pauruṣagātrāya sthūlarōmāya tē namaḥ |
namō nityaṁ kṣudhārtāya nityatr̥ptāya tē namaḥ || 3 ||

namō ghōrāya raudrāya bhīṣaṇāya karālinē |
namō dīrghāẏa śuṣkāya kāladamṣṭra namō:’stu tē || 4 ||

namastē ghōrarūpāya durnirīkṣyāya tē namaḥ |
namastē sarvabhakṣāya valīmukha namō:’stu tē || 5 ||

sūryaputtra namastē:’stu bhāsvarōbhayadāyinē |
adhōdr̥ṣṭē namastē:’stu saṁvartaka namō:’stu tē || 6 ||

namō mandagatē tubhyaṁ niṣprabhāya namōnamaḥ |
tapasā jñānadēhāya nityayōgaratāya cha || 7 ||

jñāna cakṣurnamastē:’stu kāśyapātmajasūnavē |
tuṣṭō dadāsi rājyaṁ tvaṁ kruddhō harasi tat- kṣaṇāt || 8 ||

dēvāsuramanuṣyāśca siddha vidyādharōragāḥ |
tvayāvalōkitāssaurē dainyamāśuvrajantitē || 9 ||

brahmā śakrōyamaścaiva munayaḥ saptatārakāḥ |
rājyabhraṣṭāḥ patantīha tava dr̥ṣṭyā:’valōkitaḥ || 10 ||

tvayā:’valōkitāstē:’pi nāśaṁ yānti samūlataḥ |
prasādaṁ kuru mē saurē praṇatvāhitvamarthitaḥ || 11 ||

Chant this Stotra for 7 times.

 

  • Take a head bath again after sunset
  • Lit the 3 Wicks Mud Lamp before Lord Siva
  • Offer Prasadam made out of Jaggery and Sesame Seeds.
  • Chant the below-mentioned Shani Dosha Nivarana Mantra for 108 times

Om Sham Shaneicharaya Namah:

Chant Mantra for 108 times on Saturday Evening
  • 7 Pradakshina daily to Shami Tree (Jammi Chettu).
  • Or 7 Pradakshina Daily to Raavi Chettu or Pipal Tree and Chant the below-mentioned Mantra
Chant this Shani Dasa Namavali Mantra while performing Pradakshina

Shani Dosha Nivarana Mantra in English

Konastaha Pingalo Bhabhurhu Krishno Roudrantako Yamaha Sowrihi :
Sanaischro Mandha: Pippaladena Samstuthaha

Chant this Mantra while performing Pradakshina around Raavi Chettu (Pipal Tree)

Shani Dosha Nivarana Temples

  • Shani Shignapur Temple in Maharastra
  • Thirunallar Saneeswarar Temple, Tamil Nadu
  • Mandapalli Saneeswara Temple, Andhra Pradesh

Performing Thilabhishekam at any of these temples will reduce the malefic effects of Shani Dosha. Shani Trayodasi days are auspicious for Shani Bhagawan Abhisekam.

For more details, please call @ 85000 85151

Shani Trayodasi 2020 and 2021 Dates

  • 7Mar 2020
  • 21Mar 2020
  • 18Jul 2020
  • 1Aug 2020
  • 28Nov 2020
  • 12Dec 2020
  • 27Mar 2021